Declension table of ?śūdrajanman

Deva

MasculineSingularDualPlural
Nominativeśūdrajanmā śūdrajanmānau śūdrajanmānaḥ
Vocativeśūdrajanman śūdrajanmānau śūdrajanmānaḥ
Accusativeśūdrajanmānam śūdrajanmānau śūdrajanmanaḥ
Instrumentalśūdrajanmanā śūdrajanmabhyām śūdrajanmabhiḥ
Dativeśūdrajanmane śūdrajanmabhyām śūdrajanmabhyaḥ
Ablativeśūdrajanmanaḥ śūdrajanmabhyām śūdrajanmabhyaḥ
Genitiveśūdrajanmanaḥ śūdrajanmanoḥ śūdrajanmanām
Locativeśūdrajanmani śūdrajanmanoḥ śūdrajanmasu

Compound śūdrajanma -

Adverb -śūdrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria