Declension table of ?śūdrabhikṣitā

Deva

FeminineSingularDualPlural
Nominativeśūdrabhikṣitā śūdrabhikṣite śūdrabhikṣitāḥ
Vocativeśūdrabhikṣite śūdrabhikṣite śūdrabhikṣitāḥ
Accusativeśūdrabhikṣitām śūdrabhikṣite śūdrabhikṣitāḥ
Instrumentalśūdrabhikṣitayā śūdrabhikṣitābhyām śūdrabhikṣitābhiḥ
Dativeśūdrabhikṣitāyai śūdrabhikṣitābhyām śūdrabhikṣitābhyaḥ
Ablativeśūdrabhikṣitāyāḥ śūdrabhikṣitābhyām śūdrabhikṣitābhyaḥ
Genitiveśūdrabhikṣitāyāḥ śūdrabhikṣitayoḥ śūdrabhikṣitānām
Locativeśūdrabhikṣitāyām śūdrabhikṣitayoḥ śūdrabhikṣitāsu

Adverb -śūdrabhikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria