Declension table of ?śūdrārthayājaka

Deva

NeuterSingularDualPlural
Nominativeśūdrārthayājakam śūdrārthayājake śūdrārthayājakāni
Vocativeśūdrārthayājaka śūdrārthayājake śūdrārthayājakāni
Accusativeśūdrārthayājakam śūdrārthayājake śūdrārthayājakāni
Instrumentalśūdrārthayājakena śūdrārthayājakābhyām śūdrārthayājakaiḥ
Dativeśūdrārthayājakāya śūdrārthayājakābhyām śūdrārthayājakebhyaḥ
Ablativeśūdrārthayājakāt śūdrārthayājakābhyām śūdrārthayājakebhyaḥ
Genitiveśūdrārthayājakasya śūdrārthayājakayoḥ śūdrārthayājakānām
Locativeśūdrārthayājake śūdrārthayājakayoḥ śūdrārthayājakeṣu

Compound śūdrārthayājaka -

Adverb -śūdrārthayājakam -śūdrārthayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria