Declension table of ?śūṣya

Deva

MasculineSingularDualPlural
Nominativeśūṣyaḥ śūṣyau śūṣyāḥ
Vocativeśūṣya śūṣyau śūṣyāḥ
Accusativeśūṣyam śūṣyau śūṣyān
Instrumentalśūṣyeṇa śūṣyābhyām śūṣyaiḥ śūṣyebhiḥ
Dativeśūṣyāya śūṣyābhyām śūṣyebhyaḥ
Ablativeśūṣyāt śūṣyābhyām śūṣyebhyaḥ
Genitiveśūṣyasya śūṣyayoḥ śūṣyāṇām
Locativeśūṣye śūṣyayoḥ śūṣyeṣu

Compound śūṣya -

Adverb -śūṣyam -śūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria