Declension table of ?śupti

Deva

FeminineSingularDualPlural
Nominativeśuptiḥ śuptī śuptayaḥ
Vocativeśupte śuptī śuptayaḥ
Accusativeśuptim śuptī śuptīḥ
Instrumentalśuptyā śuptibhyām śuptibhiḥ
Dativeśuptyai śuptaye śuptibhyām śuptibhyaḥ
Ablativeśuptyāḥ śupteḥ śuptibhyām śuptibhyaḥ
Genitiveśuptyāḥ śupteḥ śuptyoḥ śuptīnām
Locativeśuptyām śuptau śuptyoḥ śuptiṣu

Compound śupti -

Adverb -śupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria