Declension table of ?śuneṣita

Deva

NeuterSingularDualPlural
Nominativeśuneṣitam śuneṣite śuneṣitāni
Vocativeśuneṣita śuneṣite śuneṣitāni
Accusativeśuneṣitam śuneṣite śuneṣitāni
Instrumentalśuneṣitena śuneṣitābhyām śuneṣitaiḥ
Dativeśuneṣitāya śuneṣitābhyām śuneṣitebhyaḥ
Ablativeśuneṣitāt śuneṣitābhyām śuneṣitebhyaḥ
Genitiveśuneṣitasya śuneṣitayoḥ śuneṣitānām
Locativeśuneṣite śuneṣitayoḥ śuneṣiteṣu

Compound śuneṣita -

Adverb -śuneṣitam -śuneṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria