Declension table of ?śundhyū

Deva

MasculineSingularDualPlural
Nominativeśundhyūḥ śundhyvā śundhyvaḥ
Vocativeśundhyu śundhyvā śundhyvaḥ
Accusativeśundhyvam śundhyvā śundhyvaḥ
Instrumentalśundhyvā śundhyūbhyām śundhyūbhiḥ
Dativeśundhyve śundhyūbhyām śundhyūbhyaḥ
Ablativeśundhyvaḥ śundhyūbhyām śundhyūbhyaḥ
Genitiveśundhyvaḥ śundhyvoḥ śundhyūnām
Locativeśundhyvi śundhyvoḥ śundhyūṣu

Compound śundhyū -

Adverb -śundhyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria