Declension table of ?śunāsīrīya

Deva

NeuterSingularDualPlural
Nominativeśunāsīrīyam śunāsīrīye śunāsīrīyāṇi
Vocativeśunāsīrīya śunāsīrīye śunāsīrīyāṇi
Accusativeśunāsīrīyam śunāsīrīye śunāsīrīyāṇi
Instrumentalśunāsīrīyeṇa śunāsīrīyābhyām śunāsīrīyaiḥ
Dativeśunāsīrīyāya śunāsīrīyābhyām śunāsīrīyebhyaḥ
Ablativeśunāsīrīyāt śunāsīrīyābhyām śunāsīrīyebhyaḥ
Genitiveśunāsīrīyasya śunāsīrīyayoḥ śunāsīrīyāṇām
Locativeśunāsīrīye śunāsīrīyayoḥ śunāsīrīyeṣu

Compound śunāsīrīya -

Adverb -śunāsīrīyam -śunāsīrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria