Declension table of śunaḥśepa

Deva

NeuterSingularDualPlural
Nominativeśunaḥśepam śunaḥśepe śunaḥśepāni
Vocativeśunaḥśepa śunaḥśepe śunaḥśepāni
Accusativeśunaḥśepam śunaḥśepe śunaḥśepāni
Instrumentalśunaḥśepena śunaḥśepābhyām śunaḥśepaiḥ
Dativeśunaḥśepāya śunaḥśepābhyām śunaḥśepebhyaḥ
Ablativeśunaḥśepāt śunaḥśepābhyām śunaḥśepebhyaḥ
Genitiveśunaḥśepasya śunaḥśepayoḥ śunaḥśepānām
Locativeśunaḥśepe śunaḥśepayoḥ śunaḥśepeṣu

Compound śunaḥśepa -

Adverb -śunaḥśepam -śunaḥśepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria