Declension table of śunaḥśepa

Deva

MasculineSingularDualPlural
Nominativeśunaḥśepaḥ śunaḥśepau śunaḥśepāḥ
Vocativeśunaḥśepa śunaḥśepau śunaḥśepāḥ
Accusativeśunaḥśepam śunaḥśepau śunaḥśepān
Instrumentalśunaḥśepena śunaḥśepābhyām śunaḥśepaiḥ śunaḥśepebhiḥ
Dativeśunaḥśepāya śunaḥśepābhyām śunaḥśepebhyaḥ
Ablativeśunaḥśepāt śunaḥśepābhyām śunaḥśepebhyaḥ
Genitiveśunaḥśepasya śunaḥśepayoḥ śunaḥśepānām
Locativeśunaḥśepe śunaḥśepayoḥ śunaḥśepeṣu

Compound śunaḥśepa -

Adverb -śunaḥśepam -śunaḥśepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria