Declension table of ?śulkāvāptā

Deva

FeminineSingularDualPlural
Nominativeśulkāvāptā śulkāvāpte śulkāvāptāḥ
Vocativeśulkāvāpte śulkāvāpte śulkāvāptāḥ
Accusativeśulkāvāptām śulkāvāpte śulkāvāptāḥ
Instrumentalśulkāvāptayā śulkāvāptābhyām śulkāvāptābhiḥ
Dativeśulkāvāptāyai śulkāvāptābhyām śulkāvāptābhyaḥ
Ablativeśulkāvāptāyāḥ śulkāvāptābhyām śulkāvāptābhyaḥ
Genitiveśulkāvāptāyāḥ śulkāvāptayoḥ śulkāvāptānām
Locativeśulkāvāptāyām śulkāvāptayoḥ śulkāvāptāsu

Adverb -śulkāvāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria