Declension table of ?śulkāvāpta

Deva

MasculineSingularDualPlural
Nominativeśulkāvāptaḥ śulkāvāptau śulkāvāptāḥ
Vocativeśulkāvāpta śulkāvāptau śulkāvāptāḥ
Accusativeśulkāvāptam śulkāvāptau śulkāvāptān
Instrumentalśulkāvāptena śulkāvāptābhyām śulkāvāptaiḥ śulkāvāptebhiḥ
Dativeśulkāvāptāya śulkāvāptābhyām śulkāvāptebhyaḥ
Ablativeśulkāvāptāt śulkāvāptābhyām śulkāvāptebhyaḥ
Genitiveśulkāvāptasya śulkāvāptayoḥ śulkāvāptānām
Locativeśulkāvāpte śulkāvāptayoḥ śulkāvāpteṣu

Compound śulkāvāpta -

Adverb -śulkāvāptam -śulkāvāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria