Declension table of ?śulbopadhāna

Deva

NeuterSingularDualPlural
Nominativeśulbopadhānam śulbopadhāne śulbopadhānāni
Vocativeśulbopadhāna śulbopadhāne śulbopadhānāni
Accusativeśulbopadhānam śulbopadhāne śulbopadhānāni
Instrumentalśulbopadhānena śulbopadhānābhyām śulbopadhānaiḥ
Dativeśulbopadhānāya śulbopadhānābhyām śulbopadhānebhyaḥ
Ablativeśulbopadhānāt śulbopadhānābhyām śulbopadhānebhyaḥ
Genitiveśulbopadhānasya śulbopadhānayoḥ śulbopadhānānām
Locativeśulbopadhāne śulbopadhānayoḥ śulbopadhāneṣu

Compound śulbopadhāna -

Adverb -śulbopadhānam -śulbopadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria