Declension table of ?śulbasūtrabhāṣyavārttikavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśulbasūtrabhāṣyavārttikavyākhyā śulbasūtrabhāṣyavārttikavyākhye śulbasūtrabhāṣyavārttikavyākhyāḥ
Vocativeśulbasūtrabhāṣyavārttikavyākhye śulbasūtrabhāṣyavārttikavyākhye śulbasūtrabhāṣyavārttikavyākhyāḥ
Accusativeśulbasūtrabhāṣyavārttikavyākhyām śulbasūtrabhāṣyavārttikavyākhye śulbasūtrabhāṣyavārttikavyākhyāḥ
Instrumentalśulbasūtrabhāṣyavārttikavyākhyayā śulbasūtrabhāṣyavārttikavyākhyābhyām śulbasūtrabhāṣyavārttikavyākhyābhiḥ
Dativeśulbasūtrabhāṣyavārttikavyākhyāyai śulbasūtrabhāṣyavārttikavyākhyābhyām śulbasūtrabhāṣyavārttikavyākhyābhyaḥ
Ablativeśulbasūtrabhāṣyavārttikavyākhyāyāḥ śulbasūtrabhāṣyavārttikavyākhyābhyām śulbasūtrabhāṣyavārttikavyākhyābhyaḥ
Genitiveśulbasūtrabhāṣyavārttikavyākhyāyāḥ śulbasūtrabhāṣyavārttikavyākhyayoḥ śulbasūtrabhāṣyavārttikavyākhyānām
Locativeśulbasūtrabhāṣyavārttikavyākhyāyām śulbasūtrabhāṣyavārttikavyākhyayoḥ śulbasūtrabhāṣyavārttikavyākhyāsu

Adverb -śulbasūtrabhāṣyavārttikavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria