Declension table of ?śulbarahasyaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśulbarahasyaprakāśaḥ śulbarahasyaprakāśau śulbarahasyaprakāśāḥ
Vocativeśulbarahasyaprakāśa śulbarahasyaprakāśau śulbarahasyaprakāśāḥ
Accusativeśulbarahasyaprakāśam śulbarahasyaprakāśau śulbarahasyaprakāśān
Instrumentalśulbarahasyaprakāśena śulbarahasyaprakāśābhyām śulbarahasyaprakāśaiḥ śulbarahasyaprakāśebhiḥ
Dativeśulbarahasyaprakāśāya śulbarahasyaprakāśābhyām śulbarahasyaprakāśebhyaḥ
Ablativeśulbarahasyaprakāśāt śulbarahasyaprakāśābhyām śulbarahasyaprakāśebhyaḥ
Genitiveśulbarahasyaprakāśasya śulbarahasyaprakāśayoḥ śulbarahasyaprakāśānām
Locativeśulbarahasyaprakāśe śulbarahasyaprakāśayoḥ śulbarahasyaprakāśeṣu

Compound śulbarahasyaprakāśa -

Adverb -śulbarahasyaprakāśam -śulbarahasyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria