Declension table of ?śulbamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativeśulbamīmāṃsā śulbamīmāṃse śulbamīmāṃsāḥ
Vocativeśulbamīmāṃse śulbamīmāṃse śulbamīmāṃsāḥ
Accusativeśulbamīmāṃsām śulbamīmāṃse śulbamīmāṃsāḥ
Instrumentalśulbamīmāṃsayā śulbamīmāṃsābhyām śulbamīmāṃsābhiḥ
Dativeśulbamīmāṃsāyai śulbamīmāṃsābhyām śulbamīmāṃsābhyaḥ
Ablativeśulbamīmāṃsāyāḥ śulbamīmāṃsābhyām śulbamīmāṃsābhyaḥ
Genitiveśulbamīmāṃsāyāḥ śulbamīmāṃsayoḥ śulbamīmāṃsānām
Locativeśulbamīmāṃsāyām śulbamīmāṃsayoḥ śulbamīmāṃsāsu

Adverb -śulbamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria