Declension table of śulba

Deva

MasculineSingularDualPlural
Nominativeśulbaḥ śulbau śulbāḥ
Vocativeśulba śulbau śulbāḥ
Accusativeśulbam śulbau śulbān
Instrumentalśulbena śulbābhyām śulbaiḥ śulbebhiḥ
Dativeśulbāya śulbābhyām śulbebhyaḥ
Ablativeśulbāt śulbābhyām śulbebhyaḥ
Genitiveśulbasya śulbayoḥ śulbānām
Locativeśulbe śulbayoḥ śulbeṣu

Compound śulba -

Adverb -śulbam -śulbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria