Declension table of ?śuktyudbhava

Deva

MasculineSingularDualPlural
Nominativeśuktyudbhavaḥ śuktyudbhavau śuktyudbhavāḥ
Vocativeśuktyudbhava śuktyudbhavau śuktyudbhavāḥ
Accusativeśuktyudbhavam śuktyudbhavau śuktyudbhavān
Instrumentalśuktyudbhavena śuktyudbhavābhyām śuktyudbhavaiḥ śuktyudbhavebhiḥ
Dativeśuktyudbhavāya śuktyudbhavābhyām śuktyudbhavebhyaḥ
Ablativeśuktyudbhavāt śuktyudbhavābhyām śuktyudbhavebhyaḥ
Genitiveśuktyudbhavasya śuktyudbhavayoḥ śuktyudbhavānām
Locativeśuktyudbhave śuktyudbhavayoḥ śuktyudbhaveṣu

Compound śuktyudbhava -

Adverb -śuktyudbhavam -śuktyudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria