Declension table of ?śuktikarṇa

Deva

MasculineSingularDualPlural
Nominativeśuktikarṇaḥ śuktikarṇau śuktikarṇāḥ
Vocativeśuktikarṇa śuktikarṇau śuktikarṇāḥ
Accusativeśuktikarṇam śuktikarṇau śuktikarṇān
Instrumentalśuktikarṇena śuktikarṇābhyām śuktikarṇaiḥ śuktikarṇebhiḥ
Dativeśuktikarṇāya śuktikarṇābhyām śuktikarṇebhyaḥ
Ablativeśuktikarṇāt śuktikarṇābhyām śuktikarṇebhyaḥ
Genitiveśuktikarṇasya śuktikarṇayoḥ śuktikarṇānām
Locativeśuktikarṇe śuktikarṇayoḥ śuktikarṇeṣu

Compound śuktikarṇa -

Adverb -śuktikarṇam -śuktikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria