Declension table of ?śuktikā

Deva

FeminineSingularDualPlural
Nominativeśuktikā śuktike śuktikāḥ
Vocativeśuktike śuktike śuktikāḥ
Accusativeśuktikām śuktike śuktikāḥ
Instrumentalśuktikayā śuktikābhyām śuktikābhiḥ
Dativeśuktikāyai śuktikābhyām śuktikābhyaḥ
Ablativeśuktikāyāḥ śuktikābhyām śuktikābhyaḥ
Genitiveśuktikāyāḥ śuktikayoḥ śuktikānām
Locativeśuktikāyām śuktikayoḥ śuktikāsu

Adverb -śuktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria