Declension table of ?śuktakā

Deva

FeminineSingularDualPlural
Nominativeśuktakā śuktake śuktakāḥ
Vocativeśuktake śuktake śuktakāḥ
Accusativeśuktakām śuktake śuktakāḥ
Instrumentalśuktakayā śuktakābhyām śuktakābhiḥ
Dativeśuktakāyai śuktakābhyām śuktakābhyaḥ
Ablativeśuktakāyāḥ śuktakābhyām śuktakābhyaḥ
Genitiveśuktakāyāḥ śuktakayoḥ śuktakānām
Locativeśuktakāyām śuktakayoḥ śuktakāsu

Adverb -śuktakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria