Declension table of ?śukraśoci

Deva

MasculineSingularDualPlural
Nominativeśukraśociḥ śukraśocī śukraśocayaḥ
Vocativeśukraśoce śukraśocī śukraśocayaḥ
Accusativeśukraśocim śukraśocī śukraśocīn
Instrumentalśukraśocinā śukraśocibhyām śukraśocibhiḥ
Dativeśukraśocaye śukraśocibhyām śukraśocibhyaḥ
Ablativeśukraśoceḥ śukraśocibhyām śukraśocibhyaḥ
Genitiveśukraśoceḥ śukraśocyoḥ śukraśocīnām
Locativeśukraśocau śukraśocyoḥ śukraśociṣu

Compound śukraśoci -

Adverb -śukraśoci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria