Declension table of ?śukraśiṣya

Deva

MasculineSingularDualPlural
Nominativeśukraśiṣyaḥ śukraśiṣyau śukraśiṣyāḥ
Vocativeśukraśiṣya śukraśiṣyau śukraśiṣyāḥ
Accusativeśukraśiṣyam śukraśiṣyau śukraśiṣyān
Instrumentalśukraśiṣyeṇa śukraśiṣyābhyām śukraśiṣyaiḥ śukraśiṣyebhiḥ
Dativeśukraśiṣyāya śukraśiṣyābhyām śukraśiṣyebhyaḥ
Ablativeśukraśiṣyāt śukraśiṣyābhyām śukraśiṣyebhyaḥ
Genitiveśukraśiṣyasya śukraśiṣyayoḥ śukraśiṣyāṇām
Locativeśukraśiṣye śukraśiṣyayoḥ śukraśiṣyeṣu

Compound śukraśiṣya -

Adverb -śukraśiṣyam -śukraśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria