Declension table of ?śukravaha

Deva

NeuterSingularDualPlural
Nominativeśukravaham śukravahe śukravahāṇi
Vocativeśukravaha śukravahe śukravahāṇi
Accusativeśukravaham śukravahe śukravahāṇi
Instrumentalśukravaheṇa śukravahābhyām śukravahaiḥ
Dativeśukravahāya śukravahābhyām śukravahebhyaḥ
Ablativeśukravahāt śukravahābhyām śukravahebhyaḥ
Genitiveśukravahasya śukravahayoḥ śukravahāṇām
Locativeśukravahe śukravahayoḥ śukravaheṣu

Compound śukravaha -

Adverb -śukravaham -śukravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria