Declension table of ?śukravaha

Deva

MasculineSingularDualPlural
Nominativeśukravahaḥ śukravahau śukravahāḥ
Vocativeśukravaha śukravahau śukravahāḥ
Accusativeśukravaham śukravahau śukravahān
Instrumentalśukravaheṇa śukravahābhyām śukravahaiḥ śukravahebhiḥ
Dativeśukravahāya śukravahābhyām śukravahebhyaḥ
Ablativeśukravahāt śukravahābhyām śukravahebhyaḥ
Genitiveśukravahasya śukravahayoḥ śukravahāṇām
Locativeśukravahe śukravahayoḥ śukravaheṣu

Compound śukravaha -

Adverb -śukravaham -śukravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria