Declension table of ?śukravāsara

Deva

MasculineSingularDualPlural
Nominativeśukravāsaraḥ śukravāsarau śukravāsarāḥ
Vocativeśukravāsara śukravāsarau śukravāsarāḥ
Accusativeśukravāsaram śukravāsarau śukravāsarān
Instrumentalśukravāsareṇa śukravāsarābhyām śukravāsaraiḥ śukravāsarebhiḥ
Dativeśukravāsarāya śukravāsarābhyām śukravāsarebhyaḥ
Ablativeśukravāsarāt śukravāsarābhyām śukravāsarebhyaḥ
Genitiveśukravāsarasya śukravāsarayoḥ śukravāsarāṇām
Locativeśukravāsare śukravāsarayoḥ śukravāsareṣu

Compound śukravāsara -

Adverb -śukravāsaram -śukravāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria