Declension table of ?śukrarṣabha

Deva

MasculineSingularDualPlural
Nominativeśukrarṣabhaḥ śukrarṣabhau śukrarṣabhāḥ
Vocativeśukrarṣabha śukrarṣabhau śukrarṣabhāḥ
Accusativeśukrarṣabham śukrarṣabhau śukrarṣabhān
Instrumentalśukrarṣabheṇa śukrarṣabhābhyām śukrarṣabhaiḥ śukrarṣabhebhiḥ
Dativeśukrarṣabhāya śukrarṣabhābhyām śukrarṣabhebhyaḥ
Ablativeśukrarṣabhāt śukrarṣabhābhyām śukrarṣabhebhyaḥ
Genitiveśukrarṣabhasya śukrarṣabhayoḥ śukrarṣabhāṇām
Locativeśukrarṣabhe śukrarṣabhayoḥ śukrarṣabheṣu

Compound śukrarṣabha -

Adverb -śukrarṣabham -śukrarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria