Declension table of ?śukrapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśukrapṛṣṭhā śukrapṛṣṭhe śukrapṛṣṭhāḥ
Vocativeśukrapṛṣṭhe śukrapṛṣṭhe śukrapṛṣṭhāḥ
Accusativeśukrapṛṣṭhām śukrapṛṣṭhe śukrapṛṣṭhāḥ
Instrumentalśukrapṛṣṭhayā śukrapṛṣṭhābhyām śukrapṛṣṭhābhiḥ
Dativeśukrapṛṣṭhāyai śukrapṛṣṭhābhyām śukrapṛṣṭhābhyaḥ
Ablativeśukrapṛṣṭhāyāḥ śukrapṛṣṭhābhyām śukrapṛṣṭhābhyaḥ
Genitiveśukrapṛṣṭhāyāḥ śukrapṛṣṭhayoḥ śukrapṛṣṭhānām
Locativeśukrapṛṣṭhāyām śukrapṛṣṭhayoḥ śukrapṛṣṭhāsu

Adverb -śukrapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria