Declension table of ?śukrakara

Deva

NeuterSingularDualPlural
Nominativeśukrakaram śukrakare śukrakarāṇi
Vocativeśukrakara śukrakare śukrakarāṇi
Accusativeśukrakaram śukrakare śukrakarāṇi
Instrumentalśukrakareṇa śukrakarābhyām śukrakaraiḥ
Dativeśukrakarāya śukrakarābhyām śukrakarebhyaḥ
Ablativeśukrakarāt śukrakarābhyām śukrakarebhyaḥ
Genitiveśukrakarasya śukrakarayoḥ śukrakarāṇām
Locativeśukrakare śukrakarayoḥ śukrakareṣu

Compound śukrakara -

Adverb -śukrakaram -śukrakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria