Declension table of ?śukradanta

Deva

MasculineSingularDualPlural
Nominativeśukradantaḥ śukradantau śukradantāḥ
Vocativeśukradanta śukradantau śukradantāḥ
Accusativeśukradantam śukradantau śukradantān
Instrumentalśukradantena śukradantābhyām śukradantaiḥ śukradantebhiḥ
Dativeśukradantāya śukradantābhyām śukradantebhyaḥ
Ablativeśukradantāt śukradantābhyām śukradantebhyaḥ
Genitiveśukradantasya śukradantayoḥ śukradantānām
Locativeśukradante śukradantayoḥ śukradanteṣu

Compound śukradanta -

Adverb -śukradantam -śukradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria