Declension table of ?śuklīkṛta

Deva

MasculineSingularDualPlural
Nominativeśuklīkṛtaḥ śuklīkṛtau śuklīkṛtāḥ
Vocativeśuklīkṛta śuklīkṛtau śuklīkṛtāḥ
Accusativeśuklīkṛtam śuklīkṛtau śuklīkṛtān
Instrumentalśuklīkṛtena śuklīkṛtābhyām śuklīkṛtaiḥ śuklīkṛtebhiḥ
Dativeśuklīkṛtāya śuklīkṛtābhyām śuklīkṛtebhyaḥ
Ablativeśuklīkṛtāt śuklīkṛtābhyām śuklīkṛtebhyaḥ
Genitiveśuklīkṛtasya śuklīkṛtayoḥ śuklīkṛtānām
Locativeśuklīkṛte śuklīkṛtayoḥ śuklīkṛteṣu

Compound śuklīkṛta -

Adverb -śuklīkṛtam -śuklīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria