Declension table of ?śukleśvara

Deva

MasculineSingularDualPlural
Nominativeśukleśvaraḥ śukleśvarau śukleśvarāḥ
Vocativeśukleśvara śukleśvarau śukleśvarāḥ
Accusativeśukleśvaram śukleśvarau śukleśvarān
Instrumentalśukleśvareṇa śukleśvarābhyām śukleśvaraiḥ śukleśvarebhiḥ
Dativeśukleśvarāya śukleśvarābhyām śukleśvarebhyaḥ
Ablativeśukleśvarāt śukleśvarābhyām śukleśvarebhyaḥ
Genitiveśukleśvarasya śukleśvarayoḥ śukleśvarāṇām
Locativeśukleśvare śukleśvarayoḥ śukleśvareṣu

Compound śukleśvara -

Adverb -śukleśvaram -śukleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria