Declension table of ?śuklayajurvedādhyetṛpraśaṃsā

Deva

FeminineSingularDualPlural
Nominativeśuklayajurvedādhyetṛpraśaṃsā śuklayajurvedādhyetṛpraśaṃse śuklayajurvedādhyetṛpraśaṃsāḥ
Vocativeśuklayajurvedādhyetṛpraśaṃse śuklayajurvedādhyetṛpraśaṃse śuklayajurvedādhyetṛpraśaṃsāḥ
Accusativeśuklayajurvedādhyetṛpraśaṃsām śuklayajurvedādhyetṛpraśaṃse śuklayajurvedādhyetṛpraśaṃsāḥ
Instrumentalśuklayajurvedādhyetṛpraśaṃsayā śuklayajurvedādhyetṛpraśaṃsābhyām śuklayajurvedādhyetṛpraśaṃsābhiḥ
Dativeśuklayajurvedādhyetṛpraśaṃsāyai śuklayajurvedādhyetṛpraśaṃsābhyām śuklayajurvedādhyetṛpraśaṃsābhyaḥ
Ablativeśuklayajurvedādhyetṛpraśaṃsāyāḥ śuklayajurvedādhyetṛpraśaṃsābhyām śuklayajurvedādhyetṛpraśaṃsābhyaḥ
Genitiveśuklayajurvedādhyetṛpraśaṃsāyāḥ śuklayajurvedādhyetṛpraśaṃsayoḥ śuklayajurvedādhyetṛpraśaṃsānām
Locativeśuklayajurvedādhyetṛpraśaṃsāyām śuklayajurvedādhyetṛpraśaṃsayoḥ śuklayajurvedādhyetṛpraśaṃsāsu

Adverb -śuklayajurvedādhyetṛpraśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria