Declension table of ?śuklavat

Deva

NeuterSingularDualPlural
Nominativeśuklavat śuklavantī śuklavatī śuklavanti
Vocativeśuklavat śuklavantī śuklavatī śuklavanti
Accusativeśuklavat śuklavantī śuklavatī śuklavanti
Instrumentalśuklavatā śuklavadbhyām śuklavadbhiḥ
Dativeśuklavate śuklavadbhyām śuklavadbhyaḥ
Ablativeśuklavataḥ śuklavadbhyām śuklavadbhyaḥ
Genitiveśuklavataḥ śuklavatoḥ śuklavatām
Locativeśuklavati śuklavatoḥ śuklavatsu

Adverb -śuklavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria