Declension table of ?śuklapuṣpī

Deva

FeminineSingularDualPlural
Nominativeśuklapuṣpī śuklapuṣpyau śuklapuṣpyaḥ
Vocativeśuklapuṣpi śuklapuṣpyau śuklapuṣpyaḥ
Accusativeśuklapuṣpīm śuklapuṣpyau śuklapuṣpīḥ
Instrumentalśuklapuṣpyā śuklapuṣpībhyām śuklapuṣpībhiḥ
Dativeśuklapuṣpyai śuklapuṣpībhyām śuklapuṣpībhyaḥ
Ablativeśuklapuṣpyāḥ śuklapuṣpībhyām śuklapuṣpībhyaḥ
Genitiveśuklapuṣpyāḥ śuklapuṣpyoḥ śuklapuṣpīṇām
Locativeśuklapuṣpyām śuklapuṣpyoḥ śuklapuṣpīṣu

Compound śuklapuṣpi - śuklapuṣpī -

Adverb -śuklapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria