Declension table of ?śuklapuṣpa

Deva

MasculineSingularDualPlural
Nominativeśuklapuṣpaḥ śuklapuṣpau śuklapuṣpāḥ
Vocativeśuklapuṣpa śuklapuṣpau śuklapuṣpāḥ
Accusativeśuklapuṣpam śuklapuṣpau śuklapuṣpān
Instrumentalśuklapuṣpeṇa śuklapuṣpābhyām śuklapuṣpaiḥ śuklapuṣpebhiḥ
Dativeśuklapuṣpāya śuklapuṣpābhyām śuklapuṣpebhyaḥ
Ablativeśuklapuṣpāt śuklapuṣpābhyām śuklapuṣpebhyaḥ
Genitiveśuklapuṣpasya śuklapuṣpayoḥ śuklapuṣpāṇām
Locativeśuklapuṣpe śuklapuṣpayoḥ śuklapuṣpeṣu

Compound śuklapuṣpa -

Adverb -śuklapuṣpam -śuklapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria