Declension table of ?śuklapakṣīyā

Deva

FeminineSingularDualPlural
Nominativeśuklapakṣīyā śuklapakṣīye śuklapakṣīyāḥ
Vocativeśuklapakṣīye śuklapakṣīye śuklapakṣīyāḥ
Accusativeśuklapakṣīyām śuklapakṣīye śuklapakṣīyāḥ
Instrumentalśuklapakṣīyayā śuklapakṣīyābhyām śuklapakṣīyābhiḥ
Dativeśuklapakṣīyāyai śuklapakṣīyābhyām śuklapakṣīyābhyaḥ
Ablativeśuklapakṣīyāyāḥ śuklapakṣīyābhyām śuklapakṣīyābhyaḥ
Genitiveśuklapakṣīyāyāḥ śuklapakṣīyayoḥ śuklapakṣīyāṇām
Locativeśuklapakṣīyāyām śuklapakṣīyayoḥ śuklapakṣīyāsu

Adverb -śuklapakṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria