Declension table of ?śukladaśana

Deva

MasculineSingularDualPlural
Nominativeśukladaśanaḥ śukladaśanau śukladaśanāḥ
Vocativeśukladaśana śukladaśanau śukladaśanāḥ
Accusativeśukladaśanam śukladaśanau śukladaśanān
Instrumentalśukladaśanena śukladaśanābhyām śukladaśanaiḥ śukladaśanebhiḥ
Dativeśukladaśanāya śukladaśanābhyām śukladaśanebhyaḥ
Ablativeśukladaśanāt śukladaśanābhyām śukladaśanebhyaḥ
Genitiveśukladaśanasya śukladaśanayoḥ śukladaśanānām
Locativeśukladaśane śukladaśanayoḥ śukladaśaneṣu

Compound śukladaśana -

Adverb -śukladaśanam -śukladaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria