Declension table of ?śuklabhūdeva

Deva

MasculineSingularDualPlural
Nominativeśuklabhūdevaḥ śuklabhūdevau śuklabhūdevāḥ
Vocativeśuklabhūdeva śuklabhūdevau śuklabhūdevāḥ
Accusativeśuklabhūdevam śuklabhūdevau śuklabhūdevān
Instrumentalśuklabhūdevena śuklabhūdevābhyām śuklabhūdevaiḥ śuklabhūdevebhiḥ
Dativeśuklabhūdevāya śuklabhūdevābhyām śuklabhūdevebhyaḥ
Ablativeśuklabhūdevāt śuklabhūdevābhyām śuklabhūdevebhyaḥ
Genitiveśuklabhūdevasya śuklabhūdevayoḥ śuklabhūdevānām
Locativeśuklabhūdeve śuklabhūdevayoḥ śuklabhūdeveṣu

Compound śuklabhūdeva -

Adverb -śuklabhūdevam -śuklabhūdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria