Declension table of ?śuklabhāsvara

Deva

NeuterSingularDualPlural
Nominativeśuklabhāsvaram śuklabhāsvare śuklabhāsvarāṇi
Vocativeśuklabhāsvara śuklabhāsvare śuklabhāsvarāṇi
Accusativeśuklabhāsvaram śuklabhāsvare śuklabhāsvarāṇi
Instrumentalśuklabhāsvareṇa śuklabhāsvarābhyām śuklabhāsvaraiḥ
Dativeśuklabhāsvarāya śuklabhāsvarābhyām śuklabhāsvarebhyaḥ
Ablativeśuklabhāsvarāt śuklabhāsvarābhyām śuklabhāsvarebhyaḥ
Genitiveśuklabhāsvarasya śuklabhāsvarayoḥ śuklabhāsvarāṇām
Locativeśuklabhāsvare śuklabhāsvarayoḥ śuklabhāsvareṣu

Compound śuklabhāsvara -

Adverb -śuklabhāsvaram -śuklabhāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria