Declension table of ?śuklāpara

Deva

NeuterSingularDualPlural
Nominativeśuklāparam śuklāpare śuklāparāṇi
Vocativeśuklāpara śuklāpare śuklāparāṇi
Accusativeśuklāparam śuklāpare śuklāparāṇi
Instrumentalśuklāpareṇa śuklāparābhyām śuklāparaiḥ
Dativeśuklāparāya śuklāparābhyām śuklāparebhyaḥ
Ablativeśuklāparāt śuklāparābhyām śuklāparebhyaḥ
Genitiveśuklāparasya śuklāparayoḥ śuklāparāṇām
Locativeśuklāpare śuklāparayoḥ śuklāpareṣu

Compound śuklāpara -

Adverb -śuklāparam -śuklāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria