Declension table of śuklāpāṅga

Deva

MasculineSingularDualPlural
Nominativeśuklāpāṅgaḥ śuklāpāṅgau śuklāpāṅgāḥ
Vocativeśuklāpāṅga śuklāpāṅgau śuklāpāṅgāḥ
Accusativeśuklāpāṅgam śuklāpāṅgau śuklāpāṅgān
Instrumentalśuklāpāṅgena śuklāpāṅgābhyām śuklāpāṅgaiḥ śuklāpāṅgebhiḥ
Dativeśuklāpāṅgāya śuklāpāṅgābhyām śuklāpāṅgebhyaḥ
Ablativeśuklāpāṅgāt śuklāpāṅgābhyām śuklāpāṅgebhyaḥ
Genitiveśuklāpāṅgasya śuklāpāṅgayoḥ śuklāpāṅgānām
Locativeśuklāpāṅge śuklāpāṅgayoḥ śuklāpāṅgeṣu

Compound śuklāpāṅga -

Adverb -śuklāpāṅgam -śuklāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria