Declension table of ?śuklādiśrāvaṇakṛṣṇasaptamī

Deva

FeminineSingularDualPlural
Nominativeśuklādiśrāvaṇakṛṣṇasaptamī śuklādiśrāvaṇakṛṣṇasaptamyau śuklādiśrāvaṇakṛṣṇasaptamyaḥ
Vocativeśuklādiśrāvaṇakṛṣṇasaptami śuklādiśrāvaṇakṛṣṇasaptamyau śuklādiśrāvaṇakṛṣṇasaptamyaḥ
Accusativeśuklādiśrāvaṇakṛṣṇasaptamīm śuklādiśrāvaṇakṛṣṇasaptamyau śuklādiśrāvaṇakṛṣṇasaptamīḥ
Instrumentalśuklādiśrāvaṇakṛṣṇasaptamyā śuklādiśrāvaṇakṛṣṇasaptamībhyām śuklādiśrāvaṇakṛṣṇasaptamībhiḥ
Dativeśuklādiśrāvaṇakṛṣṇasaptamyai śuklādiśrāvaṇakṛṣṇasaptamībhyām śuklādiśrāvaṇakṛṣṇasaptamībhyaḥ
Ablativeśuklādiśrāvaṇakṛṣṇasaptamyāḥ śuklādiśrāvaṇakṛṣṇasaptamībhyām śuklādiśrāvaṇakṛṣṇasaptamībhyaḥ
Genitiveśuklādiśrāvaṇakṛṣṇasaptamyāḥ śuklādiśrāvaṇakṛṣṇasaptamyoḥ śuklādiśrāvaṇakṛṣṇasaptamīnām
Locativeśuklādiśrāvaṇakṛṣṇasaptamyām śuklādiśrāvaṇakṛṣṇasaptamyoḥ śuklādiśrāvaṇakṛṣṇasaptamīṣu

Compound śuklādiśrāvaṇakṛṣṇasaptami - śuklādiśrāvaṇakṛṣṇasaptamī -

Adverb -śuklādiśrāvaṇakṛṣṇasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria