Declension table of ?śukavallabha

Deva

MasculineSingularDualPlural
Nominativeśukavallabhaḥ śukavallabhau śukavallabhāḥ
Vocativeśukavallabha śukavallabhau śukavallabhāḥ
Accusativeśukavallabham śukavallabhau śukavallabhān
Instrumentalśukavallabhena śukavallabhābhyām śukavallabhaiḥ śukavallabhebhiḥ
Dativeśukavallabhāya śukavallabhābhyām śukavallabhebhyaḥ
Ablativeśukavallabhāt śukavallabhābhyām śukavallabhebhyaḥ
Genitiveśukavallabhasya śukavallabhayoḥ śukavallabhānām
Locativeśukavallabhe śukavallabhayoḥ śukavallabheṣu

Compound śukavallabha -

Adverb -śukavallabham -śukavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria