Declension table of ?śukataru

Deva

MasculineSingularDualPlural
Nominativeśukataruḥ śukatarū śukataravaḥ
Vocativeśukataro śukatarū śukataravaḥ
Accusativeśukatarum śukatarū śukatarūn
Instrumentalśukataruṇā śukatarubhyām śukatarubhiḥ
Dativeśukatarave śukatarubhyām śukatarubhyaḥ
Ablativeśukataroḥ śukatarubhyām śukatarubhyaḥ
Genitiveśukataroḥ śukatarvoḥ śukatarūṇām
Locativeśukatarau śukatarvoḥ śukataruṣu

Compound śukataru -

Adverb -śukataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria