Declension table of ?śukasūktisudhākara

Deva

MasculineSingularDualPlural
Nominativeśukasūktisudhākaraḥ śukasūktisudhākarau śukasūktisudhākarāḥ
Vocativeśukasūktisudhākara śukasūktisudhākarau śukasūktisudhākarāḥ
Accusativeśukasūktisudhākaram śukasūktisudhākarau śukasūktisudhākarān
Instrumentalśukasūktisudhākareṇa śukasūktisudhākarābhyām śukasūktisudhākaraiḥ śukasūktisudhākarebhiḥ
Dativeśukasūktisudhākarāya śukasūktisudhākarābhyām śukasūktisudhākarebhyaḥ
Ablativeśukasūktisudhākarāt śukasūktisudhākarābhyām śukasūktisudhākarebhyaḥ
Genitiveśukasūktisudhākarasya śukasūktisudhākarayoḥ śukasūktisudhākarāṇām
Locativeśukasūktisudhākare śukasūktisudhākarayoḥ śukasūktisudhākareṣu

Compound śukasūktisudhākara -

Adverb -śukasūktisudhākaram -śukasūktisudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria