Declension table of ?śukasaṃvāda

Deva

MasculineSingularDualPlural
Nominativeśukasaṃvādaḥ śukasaṃvādau śukasaṃvādāḥ
Vocativeśukasaṃvāda śukasaṃvādau śukasaṃvādāḥ
Accusativeśukasaṃvādam śukasaṃvādau śukasaṃvādān
Instrumentalśukasaṃvādena śukasaṃvādābhyām śukasaṃvādaiḥ śukasaṃvādebhiḥ
Dativeśukasaṃvādāya śukasaṃvādābhyām śukasaṃvādebhyaḥ
Ablativeśukasaṃvādāt śukasaṃvādābhyām śukasaṃvādebhyaḥ
Genitiveśukasaṃvādasya śukasaṃvādayoḥ śukasaṃvādānām
Locativeśukasaṃvāde śukasaṃvādayoḥ śukasaṃvādeṣu

Compound śukasaṃvāda -

Adverb -śukasaṃvādam -śukasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria