Declension table of ?śukarahasyopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśukarahasyopaniṣat śukarahasyopaniṣadau śukarahasyopaniṣadaḥ
Vocativeśukarahasyopaniṣat śukarahasyopaniṣadau śukarahasyopaniṣadaḥ
Accusativeśukarahasyopaniṣadam śukarahasyopaniṣadau śukarahasyopaniṣadaḥ
Instrumentalśukarahasyopaniṣadā śukarahasyopaniṣadbhyām śukarahasyopaniṣadbhiḥ
Dativeśukarahasyopaniṣade śukarahasyopaniṣadbhyām śukarahasyopaniṣadbhyaḥ
Ablativeśukarahasyopaniṣadaḥ śukarahasyopaniṣadbhyām śukarahasyopaniṣadbhyaḥ
Genitiveśukarahasyopaniṣadaḥ śukarahasyopaniṣadoḥ śukarahasyopaniṣadām
Locativeśukarahasyopaniṣadi śukarahasyopaniṣadoḥ śukarahasyopaniṣatsu

Compound śukarahasyopaniṣat -

Adverb -śukarahasyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria