Declension table of ?śukapuccha

Deva

MasculineSingularDualPlural
Nominativeśukapucchaḥ śukapucchau śukapucchāḥ
Vocativeśukapuccha śukapucchau śukapucchāḥ
Accusativeśukapuccham śukapucchau śukapucchān
Instrumentalśukapucchena śukapucchābhyām śukapucchaiḥ śukapucchebhiḥ
Dativeśukapucchāya śukapucchābhyām śukapucchebhyaḥ
Ablativeśukapucchāt śukapucchābhyām śukapucchebhyaḥ
Genitiveśukapucchasya śukapucchayoḥ śukapucchānām
Locativeśukapucche śukapucchayoḥ śukapuccheṣu

Compound śukapuccha -

Adverb -śukapuccham -śukapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria