Declension table of ?śukapuṣpa

Deva

MasculineSingularDualPlural
Nominativeśukapuṣpaḥ śukapuṣpau śukapuṣpāḥ
Vocativeśukapuṣpa śukapuṣpau śukapuṣpāḥ
Accusativeśukapuṣpam śukapuṣpau śukapuṣpān
Instrumentalśukapuṣpeṇa śukapuṣpābhyām śukapuṣpaiḥ śukapuṣpebhiḥ
Dativeśukapuṣpāya śukapuṣpābhyām śukapuṣpebhyaḥ
Ablativeśukapuṣpāt śukapuṣpābhyām śukapuṣpebhyaḥ
Genitiveśukapuṣpasya śukapuṣpayoḥ śukapuṣpāṇām
Locativeśukapuṣpe śukapuṣpayoḥ śukapuṣpeṣu

Compound śukapuṣpa -

Adverb -śukapuṣpam -śukapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria